कृदन्तरूपाणि - दुस् + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशणनम् / दुश्शणनम्
अनीयर्
दुःशणनीयः / दुश्शणनीयः - दुःशणनीया / दुश्शणनीया
ण्वुल्
दुःशाणकः / दुश्शाणकः - दुःशाणिका / दुश्शाणिका
तुमुँन्
दुःशणितुम् / दुश्शणितुम्
तव्य
दुःशणितव्यः / दुश्शणितव्यः - दुःशणितव्या / दुश्शणितव्या
तृच्
दुःशणिता / दुश्शणिता - दुःशणित्री / दुश्शणित्री
ल्यप्
दुःशण्य / दुश्शण्य
क्तवतुँ
दुःशणितवान् / दुश्शणितवान् - दुःशणितवती / दुश्शणितवती
क्त
दुःशणितः / दुश्शणितः - दुःशणिता / दुश्शणिता
शतृँ
दुःशणन् / दुश्शणन् - दुःशणन्ती / दुश्शणन्ती
ण्यत्
दुःशाण्यः / दुश्शाण्यः - दुःशाण्या / दुश्शाण्या
अच्
दुःशणः / दुश्शणः - दुःशणा - दुश्शणा
घञ्
दुःशाणः / दुश्शाणः
क्तिन्
दुःशणितिः / दुश्शणितिः


सनादि प्रत्ययाः

उपसर्गाः