कृदन्तरूपाणि - अधि + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशणनम्
अनीयर्
अधिशणनीयः - अधिशणनीया
ण्वुल्
अधिशाणकः - अधिशाणिका
तुमुँन्
अधिशणितुम्
तव्य
अधिशणितव्यः - अधिशणितव्या
तृच्
अधिशणिता - अधिशणित्री
ल्यप्
अधिशण्य
क्तवतुँ
अधिशणितवान् - अधिशणितवती
क्त
अधिशणितः - अधिशणिता
शतृँ
अधिशणन् - अधिशणन्ती
ण्यत्
अधिशाण्यः - अधिशाण्या
अच्
अधिशणः - अधिशणा
घञ्
अधिशाणः
क्तिन्
अधिशणितिः


सनादि प्रत्ययाः

उपसर्गाः