कृदन्तरूपाणि - अप + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशणनम्
अनीयर्
अपशणनीयः - अपशणनीया
ण्वुल्
अपशाणकः - अपशाणिका
तुमुँन्
अपशणितुम्
तव्य
अपशणितव्यः - अपशणितव्या
तृच्
अपशणिता - अपशणित्री
ल्यप्
अपशण्य
क्तवतुँ
अपशणितवान् - अपशणितवती
क्त
अपशणितः - अपशणिता
शतृँ
अपशणन् - अपशणन्ती
ण्यत्
अपशाण्यः - अपशाण्या
अच्
अपशणः - अपशणा
घञ्
अपशाणः
क्तिन्
अपशणितिः


सनादि प्रत्ययाः

उपसर्गाः