कृदन्तरूपाणि - शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शणनम्
अनीयर्
शणनीयः - शणनीया
ण्वुल्
शाणकः - शाणिका
तुमुँन्
शणितुम्
तव्य
शणितव्यः - शणितव्या
तृच्
शणिता - शणित्री
क्त्वा
शणित्वा
क्तवतुँ
शणितवान् - शणितवती
क्त
शणितः - शणिता
शतृँ
शणन् - शणन्ती
ण्यत्
शाण्यः - शाण्या
अच्
शणः - शणा
घञ्
शाणः
क्तिन्
शणितिः


सनादि प्रत्ययाः

उपसर्गाः