कृदन्तरूपाणि - अति + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशणनम्
अनीयर्
अतिशणनीयः - अतिशणनीया
ण्वुल्
अतिशाणकः - अतिशाणिका
तुमुँन्
अतिशणितुम्
तव्य
अतिशणितव्यः - अतिशणितव्या
तृच्
अतिशणिता - अतिशणित्री
ल्यप्
अतिशण्य
क्तवतुँ
अतिशणितवान् - अतिशणितवती
क्त
अतिशणितः - अतिशणिता
शतृँ
अतिशणन् - अतिशणन्ती
ण्यत्
अतिशाण्यः - अतिशाण्या
अच्
अतिशणः - अतिशणा
घञ्
अतिशाणः
क्तिन्
अतिशणितिः


सनादि प्रत्ययाः

उपसर्गाः