कृदन्तरूपाणि - निस् + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशणनम् / निश्शणनम्
अनीयर्
निःशणनीयः / निश्शणनीयः - निःशणनीया / निश्शणनीया
ण्वुल्
निःशाणकः / निश्शाणकः - निःशाणिका / निश्शाणिका
तुमुँन्
निःशणितुम् / निश्शणितुम्
तव्य
निःशणितव्यः / निश्शणितव्यः - निःशणितव्या / निश्शणितव्या
तृच्
निःशणिता / निश्शणिता - निःशणित्री / निश्शणित्री
ल्यप्
निःशण्य / निश्शण्य
क्तवतुँ
निःशणितवान् / निश्शणितवान् - निःशणितवती / निश्शणितवती
क्त
निःशणितः / निश्शणितः - निःशणिता / निश्शणिता
शतृँ
निःशणन् / निश्शणन् - निःशणन्ती / निश्शणन्ती
ण्यत्
निःशाण्यः / निश्शाण्यः - निःशाण्या / निश्शाण्या
अच्
निःशणः / निश्शणः - निःशणा - निश्शणा
घञ्
निःशाणः / निश्शाणः
क्तिन्
निःशणितिः / निश्शणितिः


सनादि प्रत्ययाः

उपसर्गाः