कृदन्तरूपाणि - परा + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशणनम्
अनीयर्
पराशणनीयः - पराशणनीया
ण्वुल्
पराशाणकः - पराशाणिका
तुमुँन्
पराशणितुम्
तव्य
पराशणितव्यः - पराशणितव्या
तृच्
पराशणिता - पराशणित्री
ल्यप्
पराशण्य
क्तवतुँ
पराशणितवान् - पराशणितवती
क्त
पराशणितः - पराशणिता
शतृँ
पराशणन् - पराशणन्ती
ण्यत्
पराशाण्यः - पराशाण्या
अच्
पराशणः - पराशणा
घञ्
पराशाणः
क्तिन्
पराशणितिः


सनादि प्रत्ययाः

उपसर्गाः