कृदन्तरूपाणि - प्रति + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशणनम्
अनीयर्
प्रतिशणनीयः - प्रतिशणनीया
ण्वुल्
प्रतिशाणकः - प्रतिशाणिका
तुमुँन्
प्रतिशणितुम्
तव्य
प्रतिशणितव्यः - प्रतिशणितव्या
तृच्
प्रतिशणिता - प्रतिशणित्री
ल्यप्
प्रतिशण्य
क्तवतुँ
प्रतिशणितवान् - प्रतिशणितवती
क्त
प्रतिशणितः - प्रतिशणिता
शतृँ
प्रतिशणन् - प्रतिशणन्ती
ण्यत्
प्रतिशाण्यः - प्रतिशाण्या
अच्
प्रतिशणः - प्रतिशणा
घञ्
प्रतिशाणः
क्तिन्
प्रतिशणितिः


सनादि प्रत्ययाः

उपसर्गाः