कृदन्तरूपाणि - नि + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशणनम्
अनीयर्
निशणनीयः - निशणनीया
ण्वुल्
निशाणकः - निशाणिका
तुमुँन्
निशणितुम्
तव्य
निशणितव्यः - निशणितव्या
तृच्
निशणिता - निशणित्री
ल्यप्
निशण्य
क्तवतुँ
निशणितवान् - निशणितवती
क्त
निशणितः - निशणिता
शतृँ
निशणन् - निशणन्ती
ण्यत्
निशाण्यः - निशाण्या
अच्
निशणः - निशणा
घञ्
निशाणः
क्तिन्
निशणितिः


सनादि प्रत्ययाः

उपसर्गाः