कृदन्तरूपाणि - अव + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशणनम्
अनीयर्
अवशणनीयः - अवशणनीया
ण्वुल्
अवशाणकः - अवशाणिका
तुमुँन्
अवशणितुम्
तव्य
अवशणितव्यः - अवशणितव्या
तृच्
अवशणिता - अवशणित्री
ल्यप्
अवशण्य
क्तवतुँ
अवशणितवान् - अवशणितवती
क्त
अवशणितः - अवशणिता
शतृँ
अवशणन् - अवशणन्ती
ण्यत्
अवशाण्यः - अवशाण्या
अच्
अवशणः - अवशणा
घञ्
अवशाणः
क्तिन्
अवशणितिः


सनादि प्रत्ययाः

उपसर्गाः