कृदन्तरूपाणि - अपि + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशणनम्
अनीयर्
अपिशणनीयः - अपिशणनीया
ण्वुल्
अपिशाणकः - अपिशाणिका
तुमुँन्
अपिशणितुम्
तव्य
अपिशणितव्यः - अपिशणितव्या
तृच्
अपिशणिता - अपिशणित्री
ल्यप्
अपिशण्य
क्तवतुँ
अपिशणितवान् - अपिशणितवती
क्त
अपिशणितः - अपिशणिता
शतृँ
अपिशणन् - अपिशणन्ती
ण्यत्
अपिशाण्यः - अपिशाण्या
अच्
अपिशणः - अपिशणा
घञ्
अपिशाणः
क्तिन्
अपिशणितिः


सनादि प्रत्ययाः

उपसर्गाः