कृदन्तरूपाणि - अनु + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशणनम्
अनीयर्
अनुशणनीयः - अनुशणनीया
ण्वुल्
अनुशाणकः - अनुशाणिका
तुमुँन्
अनुशणितुम्
तव्य
अनुशणितव्यः - अनुशणितव्या
तृच्
अनुशणिता - अनुशणित्री
ल्यप्
अनुशण्य
क्तवतुँ
अनुशणितवान् - अनुशणितवती
क्त
अनुशणितः - अनुशणिता
शतृँ
अनुशणन् - अनुशणन्ती
ण्यत्
अनुशाण्यः - अनुशाण्या
अच्
अनुशणः - अनुशणा
घञ्
अनुशाणः
क्तिन्
अनुशणितिः


सनादि प्रत्ययाः

उपसर्गाः