कृदन्तरूपाणि - परि + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशणनम्
अनीयर्
परिशणनीयः - परिशणनीया
ण्वुल्
परिशाणकः - परिशाणिका
तुमुँन्
परिशणितुम्
तव्य
परिशणितव्यः - परिशणितव्या
तृच्
परिशणिता - परिशणित्री
ल्यप्
परिशण्य
क्तवतुँ
परिशणितवान् - परिशणितवती
क्त
परिशणितः - परिशणिता
शतृँ
परिशणन् - परिशणन्ती
ण्यत्
परिशाण्यः - परिशाण्या
अच्
परिशणः - परिशणा
घञ्
परिशाणः
क्तिन्
परिशणितिः


सनादि प्रत्ययाः

उपसर्गाः