कृदन्तरूपाणि - उप + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशणनम्
अनीयर्
उपशणनीयः - उपशणनीया
ण्वुल्
उपशाणकः - उपशाणिका
तुमुँन्
उपशणितुम्
तव्य
उपशणितव्यः - उपशणितव्या
तृच्
उपशणिता - उपशणित्री
ल्यप्
उपशण्य
क्तवतुँ
उपशणितवान् - उपशणितवती
क्त
उपशणितः - उपशणिता
शतृँ
उपशणन् - उपशणन्ती
ण्यत्
उपशाण्यः - उपशाण्या
अच्
उपशणः - उपशणा
घञ्
उपशाणः
क्तिन्
उपशणितिः


सनादि प्रत्ययाः

उपसर्गाः