कृदन्तरूपाणि - प्र + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशणनम्
अनीयर्
प्रशणनीयः - प्रशणनीया
ण्वुल्
प्रशाणकः - प्रशाणिका
तुमुँन्
प्रशणितुम्
तव्य
प्रशणितव्यः - प्रशणितव्या
तृच्
प्रशणिता - प्रशणित्री
ल्यप्
प्रशण्य
क्तवतुँ
प्रशणितवान् - प्रशणितवती
क्त
प्रशणितः - प्रशणिता
शतृँ
प्रशणन् - प्रशणन्ती
ण्यत्
प्रशाण्यः - प्रशाण्या
अच्
प्रशणः - प्रशणा
घञ्
प्रशाणः
क्तिन्
प्रशणितिः


सनादि प्रत्ययाः

उपसर्गाः