कृदन्तरूपाणि - सम् + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशणनम्
अनीयर्
संशणनीयः - संशणनीया
ण्वुल्
संशाणकः - संशाणिका
तुमुँन्
संशणितुम्
तव्य
संशणितव्यः - संशणितव्या
तृच्
संशणिता - संशणित्री
ल्यप्
संशण्य
क्तवतुँ
संशणितवान् - संशणितवती
क्त
संशणितः - संशणिता
शतृँ
संशणन् - संशणन्ती
ण्यत्
संशाण्यः - संशाण्या
अच्
संशणः - संशणा
घञ्
संशाणः
क्तिन्
संशणितिः


सनादि प्रत्ययाः

उपसर्गाः