कृदन्तरूपाणि - उत् + शण् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छणनम् / उच्शणनम्
अनीयर्
उच्छणनीयः / उच्शणनीयः - उच्छणनीया / उच्शणनीया
ण्वुल्
उच्छाणकः / उच्शाणकः - उच्छाणिका / उच्शाणिका
तुमुँन्
उच्छणितुम् / उच्शणितुम्
तव्य
उच्छणितव्यः / उच्शणितव्यः - उच्छणितव्या / उच्शणितव्या
तृच्
उच्छणिता / उच्शणिता - उच्छणित्री / उच्शणित्री
ल्यप्
उच्छण्य / उच्शण्य
क्तवतुँ
उच्छणितवान् / उच्शणितवान् - उच्छणितवती / उच्शणितवती
क्त
उच्छणितः / उच्शणितः - उच्छणिता / उच्शणिता
शतृँ
उच्छणन् / उच्शणन् - उच्छणन्ती / उच्शणन्ती
ण्यत्
उच्छाण्यः / उच्शाण्यः - उच्छाण्या / उच्शाण्या
अच्
उच्छणः / उच्शणः - उच्छणा - उच्शणा
घञ्
उच्छाणः / उच्शाणः
क्तिन्
उच्छणितिः / उच्शणितिः


सनादि प्रत्ययाः

उपसर्गाः