कृदन्तरूपाणि - सु + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतंसनम्
अनीयर्
सुतंसनीयः - सुतंसनीया
ण्वुल्
सुतंसकः - सुतंसिका
तुमुँन्
सुतंसयितुम् / सुतंसितुम्
तव्य
सुतंसयितव्यः / सुतंसितव्यः - सुतंसयितव्या / सुतंसितव्या
तृच्
सुतंसयिता / सुतंसिता - सुतंसयित्री / सुतंसित्री
ल्यप्
सुतंस्य
क्तवतुँ
सुतंसितवान् - सुतंसितवती
क्त
सुतंसितः - सुतंसिता
शतृँ
सुतंसयन् / सुतंसन् - सुतंसयन्ती / सुतंसन्ती
शानच्
सुतंसयमानः / सुतंसमानः - सुतंसयमाना / सुतंसमाना
यत्
सुतंस्यः - सुतंस्या
ण्यत्
सुतंस्यः - सुतंस्या
अच्
सुतंसः - सुतंसा
घञ्
सुतंसः
सुतंसा
युच्
सुतंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः