कृदन्तरूपाणि - निस् + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तंसनम्
अनीयर्
निस्तंसनीयः - निस्तंसनीया
ण्वुल्
निस्तंसकः - निस्तंसिका
तुमुँन्
निस्तंसयितुम् / निस्तंसितुम्
तव्य
निस्तंसयितव्यः / निस्तंसितव्यः - निस्तंसयितव्या / निस्तंसितव्या
तृच्
निस्तंसयिता / निस्तंसिता - निस्तंसयित्री / निस्तंसित्री
ल्यप्
निस्तंस्य
क्तवतुँ
निस्तंसितवान् - निस्तंसितवती
क्त
निस्तंसितः - निस्तंसिता
शतृँ
निस्तंसयन् / निस्तंसन् - निस्तंसयन्ती / निस्तंसन्ती
शानच्
निस्तंसयमानः / निस्तंसमानः - निस्तंसयमाना / निस्तंसमाना
यत्
निस्तंस्यः - निस्तंस्या
ण्यत्
निस्तंस्यः - निस्तंस्या
अच्
निस्तंसः - निस्तंसा
घञ्
निस्तंसः
निस्तंसा
युच्
निस्तंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः