कृदन्तरूपाणि - परि + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितंसनम्
अनीयर्
परितंसनीयः - परितंसनीया
ण्वुल्
परितंसकः - परितंसिका
तुमुँन्
परितंसयितुम् / परितंसितुम्
तव्य
परितंसयितव्यः / परितंसितव्यः - परितंसयितव्या / परितंसितव्या
तृच्
परितंसयिता / परितंसिता - परितंसयित्री / परितंसित्री
ल्यप्
परितंस्य
क्तवतुँ
परितंसितवान् - परितंसितवती
क्त
परितंसितः - परितंसिता
शतृँ
परितंसयन् / परितंसन् - परितंसयन्ती / परितंसन्ती
शानच्
परितंसयमानः / परितंसमानः - परितंसयमाना / परितंसमाना
यत्
परितंस्यः - परितंस्या
ण्यत्
परितंस्यः - परितंस्या
अच्
परितंसः - परितंसा
घञ्
परितंसः
परितंसा
युच्
परितंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः