कृदन्तरूपाणि - दुर् + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तंसनम्
अनीयर्
दुस्तंसनीयः - दुस्तंसनीया
ण्वुल्
दुस्तंसकः - दुस्तंसिका
तुमुँन्
दुस्तंसयितुम् / दुस्तंसितुम्
तव्य
दुस्तंसयितव्यः / दुस्तंसितव्यः - दुस्तंसयितव्या / दुस्तंसितव्या
तृच्
दुस्तंसयिता / दुस्तंसिता - दुस्तंसयित्री / दुस्तंसित्री
ल्यप्
दुस्तंस्य
क्तवतुँ
दुस्तंसितवान् - दुस्तंसितवती
क्त
दुस्तंसितः - दुस्तंसिता
शतृँ
दुस्तंसयन् / दुस्तंसन् - दुस्तंसयन्ती / दुस्तंसन्ती
शानच्
दुस्तंसयमानः / दुस्तंसमानः - दुस्तंसयमाना / दुस्तंसमाना
यत्
दुस्तंस्यः - दुस्तंस्या
ण्यत्
दुस्तंस्यः - दुस्तंस्या
अच्
दुस्तंसः - दुस्तंसा
घञ्
दुस्तंसः
दुस्तंसा
युच्
दुस्तंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः