कृदन्तरूपाणि - प्र + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतंसनम्
अनीयर्
प्रतंसनीयः - प्रतंसनीया
ण्वुल्
प्रतंसकः - प्रतंसिका
तुमुँन्
प्रतंसयितुम् / प्रतंसितुम्
तव्य
प्रतंसयितव्यः / प्रतंसितव्यः - प्रतंसयितव्या / प्रतंसितव्या
तृच्
प्रतंसयिता / प्रतंसिता - प्रतंसयित्री / प्रतंसित्री
ल्यप्
प्रतंस्य
क्तवतुँ
प्रतंसितवान् - प्रतंसितवती
क्त
प्रतंसितः - प्रतंसिता
शतृँ
प्रतंसयन् / प्रतंसन् - प्रतंसयन्ती / प्रतंसन्ती
शानच्
प्रतंसयमानः / प्रतंसमानः - प्रतंसयमाना / प्रतंसमाना
यत्
प्रतंस्यः - प्रतंस्या
ण्यत्
प्रतंस्यः - प्रतंस्या
अच्
प्रतंसः - प्रतंसा
घञ्
प्रतंसः
प्रतंसा
युच्
प्रतंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः