कृदन्तरूपाणि - अति + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितंसनम्
अनीयर्
अतितंसनीयः - अतितंसनीया
ण्वुल्
अतितंसकः - अतितंसिका
तुमुँन्
अतितंसयितुम् / अतितंसितुम्
तव्य
अतितंसयितव्यः / अतितंसितव्यः - अतितंसयितव्या / अतितंसितव्या
तृच्
अतितंसयिता / अतितंसिता - अतितंसयित्री / अतितंसित्री
ल्यप्
अतितंस्य
क्तवतुँ
अतितंसितवान् - अतितंसितवती
क्त
अतितंसितः - अतितंसिता
शतृँ
अतितंसयन् / अतितंसन् - अतितंसयन्ती / अतितंसन्ती
शानच्
अतितंसयमानः / अतितंसमानः - अतितंसयमाना / अतितंसमाना
यत्
अतितंस्यः - अतितंस्या
ण्यत्
अतितंस्यः - अतितंस्या
अच्
अतितंसः - अतितंसा
घञ्
अतितंसः
अतितंसा
युच्
अतितंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः