कृदन्तरूपाणि - परा + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातंसनम्
अनीयर्
परातंसनीयः - परातंसनीया
ण्वुल्
परातंसकः - परातंसिका
तुमुँन्
परातंसयितुम् / परातंसितुम्
तव्य
परातंसयितव्यः / परातंसितव्यः - परातंसयितव्या / परातंसितव्या
तृच्
परातंसयिता / परातंसिता - परातंसयित्री / परातंसित्री
ल्यप्
परातंस्य
क्तवतुँ
परातंसितवान् - परातंसितवती
क्त
परातंसितः - परातंसिता
शतृँ
परातंसयन् / परातंसन् - परातंसयन्ती / परातंसन्ती
शानच्
परातंसयमानः / परातंसमानः - परातंसयमाना / परातंसमाना
यत्
परातंस्यः - परातंस्या
ण्यत्
परातंस्यः - परातंस्या
अच्
परातंसः - परातंसा
घञ्
परातंसः
परातंसा
युच्
परातंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः