कृदन्तरूपाणि - अपि + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपितंसनम्
अनीयर्
अपितंसनीयः - अपितंसनीया
ण्वुल्
अपितंसकः - अपितंसिका
तुमुँन्
अपितंसयितुम् / अपितंसितुम्
तव्य
अपितंसयितव्यः / अपितंसितव्यः - अपितंसयितव्या / अपितंसितव्या
तृच्
अपितंसयिता / अपितंसिता - अपितंसयित्री / अपितंसित्री
ल्यप्
अपितंस्य
क्तवतुँ
अपितंसितवान् - अपितंसितवती
क्त
अपितंसितः - अपितंसिता
शतृँ
अपितंसयन् / अपितंसन् - अपितंसयन्ती / अपितंसन्ती
शानच्
अपितंसयमानः / अपितंसमानः - अपितंसयमाना / अपितंसमाना
यत्
अपितंस्यः - अपितंस्या
ण्यत्
अपितंस्यः - अपितंस्या
अच्
अपितंसः - अपितंसा
घञ्
अपितंसः
अपितंसा
युच्
अपितंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः