कृदन्तरूपाणि - अनु + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतंसनम्
अनीयर्
अनुतंसनीयः - अनुतंसनीया
ण्वुल्
अनुतंसकः - अनुतंसिका
तुमुँन्
अनुतंसयितुम् / अनुतंसितुम्
तव्य
अनुतंसयितव्यः / अनुतंसितव्यः - अनुतंसयितव्या / अनुतंसितव्या
तृच्
अनुतंसयिता / अनुतंसिता - अनुतंसयित्री / अनुतंसित्री
ल्यप्
अनुतंस्य
क्तवतुँ
अनुतंसितवान् - अनुतंसितवती
क्त
अनुतंसितः - अनुतंसिता
शतृँ
अनुतंसयन् / अनुतंसन् - अनुतंसयन्ती / अनुतंसन्ती
शानच्
अनुतंसयमानः / अनुतंसमानः - अनुतंसयमाना / अनुतंसमाना
यत्
अनुतंस्यः - अनुतंस्या
ण्यत्
अनुतंस्यः - अनुतंस्या
अच्
अनुतंसः - अनुतंसा
घञ्
अनुतंसः
अनुतंसा
युच्
अनुतंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः