कृदन्तरूपाणि - अप + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतंसनम्
अनीयर्
अपतंसनीयः - अपतंसनीया
ण्वुल्
अपतंसकः - अपतंसिका
तुमुँन्
अपतंसयितुम् / अपतंसितुम्
तव्य
अपतंसयितव्यः / अपतंसितव्यः - अपतंसयितव्या / अपतंसितव्या
तृच्
अपतंसयिता / अपतंसिता - अपतंसयित्री / अपतंसित्री
ल्यप्
अपतंस्य
क्तवतुँ
अपतंसितवान् - अपतंसितवती
क्त
अपतंसितः - अपतंसिता
शतृँ
अपतंसयन् / अपतंसन् - अपतंसयन्ती / अपतंसन्ती
शानच्
अपतंसयमानः / अपतंसमानः - अपतंसयमाना / अपतंसमाना
यत्
अपतंस्यः - अपतंस्या
ण्यत्
अपतंस्यः - अपतंस्या
अच्
अपतंसः - अपतंसा
घञ्
अपतंसः
अपतंसा
युच्
अपतंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः