कृदन्तरूपाणि - सम् + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तंसनम् / संतंसनम्
अनीयर्
सन्तंसनीयः / संतंसनीयः - सन्तंसनीया / संतंसनीया
ण्वुल्
सन्तंसकः / संतंसकः - सन्तंसिका / संतंसिका
तुमुँन्
सन्तंसयितुम् / संतंसयितुम् / सन्तंसितुम् / संतंसितुम्
तव्य
सन्तंसयितव्यः / संतंसयितव्यः / सन्तंसितव्यः / संतंसितव्यः - सन्तंसयितव्या / संतंसयितव्या / सन्तंसितव्या / संतंसितव्या
तृच्
सन्तंसयिता / संतंसयिता / सन्तंसिता / संतंसिता - सन्तंसयित्री / संतंसयित्री / सन्तंसित्री / संतंसित्री
ल्यप्
सन्तंस्य / संतंस्य
क्तवतुँ
सन्तंसितवान् / संतंसितवान् - सन्तंसितवती / संतंसितवती
क्त
सन्तंसितः / संतंसितः - सन्तंसिता / संतंसिता
शतृँ
सन्तंसयन् / संतंसयन् / सन्तंसन् / संतंसन् - सन्तंसयन्ती / संतंसयन्ती / सन्तंसन्ती / संतंसन्ती
शानच्
सन्तंसयमानः / संतंसयमानः / सन्तंसमानः / संतंसमानः - सन्तंसयमाना / संतंसयमाना / सन्तंसमाना / संतंसमाना
यत्
सन्तंस्यः / संतंस्यः - सन्तंस्या / संतंस्या
ण्यत्
सन्तंस्यः / संतंस्यः - सन्तंस्या / संतंस्या
अच्
सन्तंसः / संतंसः - सन्तंसा - संतंसा
घञ्
सन्तंसः / संतंसः
सन्तंसा / संतंसा
युच्
सन्तंसना / संतंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः