कृदन्तरूपाणि - वि + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितंसनम्
अनीयर्
वितंसनीयः - वितंसनीया
ण्वुल्
वितंसकः - वितंसिका
तुमुँन्
वितंसयितुम् / वितंसितुम्
तव्य
वितंसयितव्यः / वितंसितव्यः - वितंसयितव्या / वितंसितव्या
तृच्
वितंसयिता / वितंसिता - वितंसयित्री / वितंसित्री
ल्यप्
वितंस्य
क्तवतुँ
वितंसितवान् - वितंसितवती
क्त
वितंसितः - वितंसिता
शतृँ
वितंसयन् / वितंसन् - वितंसयन्ती / वितंसन्ती
शानच्
वितंसयमानः / वितंसमानः - वितंसयमाना / वितंसमाना
यत्
वितंस्यः - वितंस्या
ण्यत्
वितंस्यः - वितंस्या
अच्
वितंसः - वितंसा
घञ्
वितंसः
वितंसा
युच्
वितंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः