कृदन्तरूपाणि - अधि + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितंसनम्
अनीयर्
अधितंसनीयः - अधितंसनीया
ण्वुल्
अधितंसकः - अधितंसिका
तुमुँन्
अधितंसयितुम् / अधितंसितुम्
तव्य
अधितंसयितव्यः / अधितंसितव्यः - अधितंसयितव्या / अधितंसितव्या
तृच्
अधितंसयिता / अधितंसिता - अधितंसयित्री / अधितंसित्री
ल्यप्
अधितंस्य
क्तवतुँ
अधितंसितवान् - अधितंसितवती
क्त
अधितंसितः - अधितंसिता
शतृँ
अधितंसयन् / अधितंसन् - अधितंसयन्ती / अधितंसन्ती
शानच्
अधितंसयमानः / अधितंसमानः - अधितंसयमाना / अधितंसमाना
यत्
अधितंस्यः - अधितंस्या
ण्यत्
अधितंस्यः - अधितंस्या
अच्
अधितंसः - अधितंसा
घञ्
अधितंसः
अधितंसा
युच्
अधितंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः