कृदन्तरूपाणि - अव + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतंसनम्
अनीयर्
अवतंसनीयः - अवतंसनीया
ण्वुल्
अवतंसकः - अवतंसिका
तुमुँन्
अवतंसयितुम् / अवतंसितुम्
तव्य
अवतंसयितव्यः / अवतंसितव्यः - अवतंसयितव्या / अवतंसितव्या
तृच्
अवतंसयिता / अवतंसिता - अवतंसयित्री / अवतंसित्री
ल्यप्
अवतंस्य
क्तवतुँ
अवतंसितवान् - अवतंसितवती
क्त
अवतंसितः - अवतंसिता
शतृँ
अवतंसयन् / अवतंसन् - अवतंसयन्ती / अवतंसन्ती
शानच्
अवतंसयमानः / अवतंसमानः - अवतंसयमाना / अवतंसमाना
यत्
अवतंस्यः - अवतंस्या
ण्यत्
अवतंस्यः - अवतंस्या
अच्
अवतंसः - अवतंसा
घञ्
अवतंसः
अवतंसा
युच्
अवतंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः