कृदन्तरूपाणि - उप + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपतंसनम्
अनीयर्
उपतंसनीयः - उपतंसनीया
ण्वुल्
उपतंसकः - उपतंसिका
तुमुँन्
उपतंसयितुम् / उपतंसितुम्
तव्य
उपतंसयितव्यः / उपतंसितव्यः - उपतंसयितव्या / उपतंसितव्या
तृच्
उपतंसयिता / उपतंसिता - उपतंसयित्री / उपतंसित्री
ल्यप्
उपतंस्य
क्तवतुँ
उपतंसितवान् - उपतंसितवती
क्त
उपतंसितः - उपतंसिता
शतृँ
उपतंसयन् / उपतंसन् - उपतंसयन्ती / उपतंसन्ती
शानच्
उपतंसयमानः / उपतंसमानः - उपतंसयमाना / उपतंसमाना
यत्
उपतंस्यः - उपतंस्या
ण्यत्
उपतंस्यः - उपतंस्या
अच्
उपतंसः - उपतंसा
घञ्
उपतंसः
उपतंसा
युच्
उपतंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः