कृदन्तरूपाणि - प्रति + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितंसनम्
अनीयर्
प्रतितंसनीयः - प्रतितंसनीया
ण्वुल्
प्रतितंसकः - प्रतितंसिका
तुमुँन्
प्रतितंसयितुम् / प्रतितंसितुम्
तव्य
प्रतितंसयितव्यः / प्रतितंसितव्यः - प्रतितंसयितव्या / प्रतितंसितव्या
तृच्
प्रतितंसयिता / प्रतितंसिता - प्रतितंसयित्री / प्रतितंसित्री
ल्यप्
प्रतितंस्य
क्तवतुँ
प्रतितंसितवान् - प्रतितंसितवती
क्त
प्रतितंसितः - प्रतितंसिता
शतृँ
प्रतितंसयन् / प्रतितंसन् - प्रतितंसयन्ती / प्रतितंसन्ती
शानच्
प्रतितंसयमानः / प्रतितंसमानः - प्रतितंसयमाना / प्रतितंसमाना
यत्
प्रतितंस्यः - प्रतितंस्या
ण्यत्
प्रतितंस्यः - प्रतितंस्या
अच्
प्रतितंसः - प्रतितंसा
घञ्
प्रतितंसः
प्रतितंसा
युच्
प्रतितंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः