कृदन्तरूपाणि - अभि + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितंसनम्
अनीयर्
अभितंसनीयः - अभितंसनीया
ण्वुल्
अभितंसकः - अभितंसिका
तुमुँन्
अभितंसयितुम् / अभितंसितुम्
तव्य
अभितंसयितव्यः / अभितंसितव्यः - अभितंसयितव्या / अभितंसितव्या
तृच्
अभितंसयिता / अभितंसिता - अभितंसयित्री / अभितंसित्री
ल्यप्
अभितंस्य
क्तवतुँ
अभितंसितवान् - अभितंसितवती
क्त
अभितंसितः - अभितंसिता
शतृँ
अभितंसयन् / अभितंसन् - अभितंसयन्ती / अभितंसन्ती
शानच्
अभितंसयमानः / अभितंसमानः - अभितंसयमाना / अभितंसमाना
यत्
अभितंस्यः - अभितंस्या
ण्यत्
अभितंस्यः - अभितंस्या
अच्
अभितंसः - अभितंसा
घञ्
अभितंसः
अभितंसा
युच्
अभितंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः