कृदन्तरूपाणि - उत् + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तंसनम्
अनीयर्
उत्तंसनीयः - उत्तंसनीया
ण्वुल्
उत्तंसकः - उत्तंसिका
तुमुँन्
उत्तंसयितुम् / उत्तंसितुम्
तव्य
उत्तंसयितव्यः / उत्तंसितव्यः - उत्तंसयितव्या / उत्तंसितव्या
तृच्
उत्तंसयिता / उत्तंसिता - उत्तंसयित्री / उत्तंसित्री
ल्यप्
उत्तंस्य
क्तवतुँ
उत्तंसितवान् - उत्तंसितवती
क्त
उत्तंसितः - उत्तंसिता
शतृँ
उत्तंसयन् / उत्तंसन् - उत्तंसयन्ती / उत्तंसन्ती
शानच्
उत्तंसयमानः / उत्तंसमानः - उत्तंसयमाना / उत्तंसमाना
यत्
उत्तंस्यः - उत्तंस्या
ण्यत्
उत्तंस्यः - उत्तंस्या
अच्
उत्तंसः - उत्तंसा
घञ्
उत्तंसः
उत्तंसा
युच्
उत्तंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः