कृदन्तरूपाणि - आङ् + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आतंसनम्
अनीयर्
आतंसनीयः - आतंसनीया
ण्वुल्
आतंसकः - आतंसिका
तुमुँन्
आतंसयितुम् / आतंसितुम्
तव्य
आतंसयितव्यः / आतंसितव्यः - आतंसयितव्या / आतंसितव्या
तृच्
आतंसयिता / आतंसिता - आतंसयित्री / आतंसित्री
ल्यप्
आतंस्य
क्तवतुँ
आतंसितवान् - आतंसितवती
क्त
आतंसितः - आतंसिता
शतृँ
आतंसयन् / आतंसन् - आतंसयन्ती / आतंसन्ती
शानच्
आतंसयमानः / आतंसमानः - आतंसयमाना / आतंसमाना
यत्
आतंस्यः - आतंस्या
ण्यत्
आतंस्यः - आतंस्या
अच्
आतंसः - आतंसा
घञ्
आतंसः
आतंसा
युच्
आतंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः