कृदन्तरूपाणि - नि + तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितंसनम्
अनीयर्
नितंसनीयः - नितंसनीया
ण्वुल्
नितंसकः - नितंसिका
तुमुँन्
नितंसयितुम् / नितंसितुम्
तव्य
नितंसयितव्यः / नितंसितव्यः - नितंसयितव्या / नितंसितव्या
तृच्
नितंसयिता / नितंसिता - नितंसयित्री / नितंसित्री
ल्यप्
नितंस्य
क्तवतुँ
नितंसितवान् - नितंसितवती
क्त
नितंसितः - नितंसिता
शतृँ
नितंसयन् / नितंसन् - नितंसयन्ती / नितंसन्ती
शानच्
नितंसयमानः / नितंसमानः - नितंसयमाना / नितंसमाना
यत्
नितंस्यः - नितंस्या
ण्यत्
नितंस्यः - नितंस्या
अच्
नितंसः - नितंसा
घञ्
नितंसः
नितंसा
युच्
नितंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः