कृदन्तरूपाणि - सु + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचर्पणम्
अनीयर्
सुचर्पणीयः - सुचर्पणीया
ण्वुल्
सुचर्पकः - सुचर्पिका
तुमुँन्
सुचर्पयितुम् / सुचर्पितुम्
तव्य
सुचर्पयितव्यः / सुचर्पितव्यः - सुचर्पयितव्या / सुचर्पितव्या
तृच्
सुचर्पयिता / सुचर्पिता - सुचर्पयित्री / सुचर्पित्री
ल्यप्
सुचर्प्य / सुचृप्य
क्तवतुँ
सुचर्पितवान् / सुचृपितवान् - सुचर्पितवती / सुचृपितवती
क्त
सुचर्पितः / सुचृपितः - सुचर्पिता / सुचृपिता
शतृँ
सुचर्पयन् / सुचर्पन् - सुचर्पयन्ती / सुचर्पन्ती
शानच्
सुचर्पयमाणः / सुचर्पमाणः - सुचर्पयमाणा / सुचर्पमाणा
यत्
सुचर्प्यः - सुचर्प्या
क्यप्
सुचृप्यः - सुचृप्या
अच्
सुचर्पः - सुचर्पा
घञ्
सुचर्पः
सुचृपः - सुचृपा
क्तिन्
सुचृप्तिः
युच्
सुचर्पणा


सनादि प्रत्ययाः

उपसर्गाः