कृदन्तरूपाणि - परि + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचर्पणम्
अनीयर्
परिचर्पणीयः - परिचर्पणीया
ण्वुल्
परिचर्पकः - परिचर्पिका
तुमुँन्
परिचर्पयितुम् / परिचर्पितुम्
तव्य
परिचर्पयितव्यः / परिचर्पितव्यः - परिचर्पयितव्या / परिचर्पितव्या
तृच्
परिचर्पयिता / परिचर्पिता - परिचर्पयित्री / परिचर्पित्री
ल्यप्
परिचर्प्य / परिचृप्य
क्तवतुँ
परिचर्पितवान् / परिचृपितवान् - परिचर्पितवती / परिचृपितवती
क्त
परिचर्पितः / परिचृपितः - परिचर्पिता / परिचृपिता
शतृँ
परिचर्पयन् / परिचर्पन् - परिचर्पयन्ती / परिचर्पन्ती
शानच्
परिचर्पयमाणः / परिचर्पमाणः - परिचर्पयमाणा / परिचर्पमाणा
यत्
परिचर्प्यः - परिचर्प्या
क्यप्
परिचृप्यः - परिचृप्या
अच्
परिचर्पः - परिचर्पा
घञ्
परिचर्पः
परिचृपः - परिचृपा
क्तिन्
परिचृप्तिः
युच्
परिचर्पणा


सनादि प्रत्ययाः

उपसर्गाः