कृदन्तरूपाणि - अव + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचर्पणम्
अनीयर्
अवचर्पणीयः - अवचर्पणीया
ण्वुल्
अवचर्पकः - अवचर्पिका
तुमुँन्
अवचर्पयितुम् / अवचर्पितुम्
तव्य
अवचर्पयितव्यः / अवचर्पितव्यः - अवचर्पयितव्या / अवचर्पितव्या
तृच्
अवचर्पयिता / अवचर्पिता - अवचर्पयित्री / अवचर्पित्री
ल्यप्
अवचर्प्य / अवचृप्य
क्तवतुँ
अवचर्पितवान् / अवचृपितवान् - अवचर्पितवती / अवचृपितवती
क्त
अवचर्पितः / अवचृपितः - अवचर्पिता / अवचृपिता
शतृँ
अवचर्पयन् / अवचर्पन् - अवचर्पयन्ती / अवचर्पन्ती
शानच्
अवचर्पयमाणः / अवचर्पमाणः - अवचर्पयमाणा / अवचर्पमाणा
यत्
अवचर्प्यः - अवचर्प्या
क्यप्
अवचृप्यः - अवचृप्या
अच्
अवचर्पः - अवचर्पा
घञ्
अवचर्पः
अवचृपः - अवचृपा
क्तिन्
अवचृप्तिः
युच्
अवचर्पणा


सनादि प्रत्ययाः

उपसर्गाः