कृदन्तरूपाणि - अभि + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचर्पणम्
अनीयर्
अभिचर्पणीयः - अभिचर्पणीया
ण्वुल्
अभिचर्पकः - अभिचर्पिका
तुमुँन्
अभिचर्पयितुम् / अभिचर्पितुम्
तव्य
अभिचर्पयितव्यः / अभिचर्पितव्यः - अभिचर्पयितव्या / अभिचर्पितव्या
तृच्
अभिचर्पयिता / अभिचर्पिता - अभिचर्पयित्री / अभिचर्पित्री
ल्यप्
अभिचर्प्य / अभिचृप्य
क्तवतुँ
अभिचर्पितवान् / अभिचृपितवान् - अभिचर्पितवती / अभिचृपितवती
क्त
अभिचर्पितः / अभिचृपितः - अभिचर्पिता / अभिचृपिता
शतृँ
अभिचर्पयन् / अभिचर्पन् - अभिचर्पयन्ती / अभिचर्पन्ती
शानच्
अभिचर्पयमाणः / अभिचर्पमाणः - अभिचर्पयमाणा / अभिचर्पमाणा
यत्
अभिचर्प्यः - अभिचर्प्या
क्यप्
अभिचृप्यः - अभिचृप्या
अच्
अभिचर्पः - अभिचर्पा
घञ्
अभिचर्पः
अभिचृपः - अभिचृपा
क्तिन्
अभिचृप्तिः
युच्
अभिचर्पणा


सनादि प्रत्ययाः

उपसर्गाः