कृदन्तरूपाणि - अधि + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचर्पणम्
अनीयर्
अधिचर्पणीयः - अधिचर्पणीया
ण्वुल्
अधिचर्पकः - अधिचर्पिका
तुमुँन्
अधिचर्पयितुम् / अधिचर्पितुम्
तव्य
अधिचर्पयितव्यः / अधिचर्पितव्यः - अधिचर्पयितव्या / अधिचर्पितव्या
तृच्
अधिचर्पयिता / अधिचर्पिता - अधिचर्पयित्री / अधिचर्पित्री
ल्यप्
अधिचर्प्य / अधिचृप्य
क्तवतुँ
अधिचर्पितवान् / अधिचृपितवान् - अधिचर्पितवती / अधिचृपितवती
क्त
अधिचर्पितः / अधिचृपितः - अधिचर्पिता / अधिचृपिता
शतृँ
अधिचर्पयन् / अधिचर्पन् - अधिचर्पयन्ती / अधिचर्पन्ती
शानच्
अधिचर्पयमाणः / अधिचर्पमाणः - अधिचर्पयमाणा / अधिचर्पमाणा
यत्
अधिचर्प्यः - अधिचर्प्या
क्यप्
अधिचृप्यः - अधिचृप्या
अच्
अधिचर्पः - अधिचर्पा
घञ्
अधिचर्पः
अधिचृपः - अधिचृपा
क्तिन्
अधिचृप्तिः
युच्
अधिचर्पणा


सनादि प्रत्ययाः

उपसर्गाः