कृदन्तरूपाणि - उत् + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चर्पणम्
अनीयर्
उच्चर्पणीयः - उच्चर्पणीया
ण्वुल्
उच्चर्पकः - उच्चर्पिका
तुमुँन्
उच्चर्पयितुम् / उच्चर्पितुम्
तव्य
उच्चर्पयितव्यः / उच्चर्पितव्यः - उच्चर्पयितव्या / उच्चर्पितव्या
तृच्
उच्चर्पयिता / उच्चर्पिता - उच्चर्पयित्री / उच्चर्पित्री
ल्यप्
उच्चर्प्य / उच्चृप्य
क्तवतुँ
उच्चर्पितवान् / उच्चृपितवान् - उच्चर्पितवती / उच्चृपितवती
क्त
उच्चर्पितः / उच्चृपितः - उच्चर्पिता / उच्चृपिता
शतृँ
उच्चर्पयन् / उच्चर्पन् - उच्चर्पयन्ती / उच्चर्पन्ती
शानच्
उच्चर्पयमाणः / उच्चर्पमाणः - उच्चर्पयमाणा / उच्चर्पमाणा
यत्
उच्चर्प्यः - उच्चर्प्या
क्यप्
उच्चृप्यः - उच्चृप्या
अच्
उच्चर्पः - उच्चर्पा
घञ्
उच्चर्पः
उच्चृपः - उच्चृपा
क्तिन्
उच्चृप्तिः
युच्
उच्चर्पणा


सनादि प्रत्ययाः

उपसर्गाः