कृदन्तरूपाणि - नि + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचर्पणम्
अनीयर्
निचर्पणीयः - निचर्पणीया
ण्वुल्
निचर्पकः - निचर्पिका
तुमुँन्
निचर्पयितुम् / निचर्पितुम्
तव्य
निचर्पयितव्यः / निचर्पितव्यः - निचर्पयितव्या / निचर्पितव्या
तृच्
निचर्पयिता / निचर्पिता - निचर्पयित्री / निचर्पित्री
ल्यप्
निचर्प्य / निचृप्य
क्तवतुँ
निचर्पितवान् / निचृपितवान् - निचर्पितवती / निचृपितवती
क्त
निचर्पितः / निचृपितः - निचर्पिता / निचृपिता
शतृँ
निचर्पयन् / निचर्पन् - निचर्पयन्ती / निचर्पन्ती
शानच्
निचर्पयमाणः / निचर्पमाणः - निचर्पयमाणा / निचर्पमाणा
यत्
निचर्प्यः - निचर्प्या
क्यप्
निचृप्यः - निचृप्या
अच्
निचर्पः - निचर्पा
घञ्
निचर्पः
निचृपः - निचृपा
क्तिन्
निचृप्तिः
युच्
निचर्पणा


सनादि प्रत्ययाः

उपसर्गाः