कृदन्तरूपाणि - प्र + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचर्पणम्
अनीयर्
प्रचर्पणीयः - प्रचर्पणीया
ण्वुल्
प्रचर्पकः - प्रचर्पिका
तुमुँन्
प्रचर्पयितुम् / प्रचर्पितुम्
तव्य
प्रचर्पयितव्यः / प्रचर्पितव्यः - प्रचर्पयितव्या / प्रचर्पितव्या
तृच्
प्रचर्पयिता / प्रचर्पिता - प्रचर्पयित्री / प्रचर्पित्री
ल्यप्
प्रचर्प्य / प्रचृप्य
क्तवतुँ
प्रचर्पितवान् / प्रचृपितवान् - प्रचर्पितवती / प्रचृपितवती
क्त
प्रचर्पितः / प्रचृपितः - प्रचर्पिता / प्रचृपिता
शतृँ
प्रचर्पयन् / प्रचर्पन् - प्रचर्पयन्ती / प्रचर्पन्ती
शानच्
प्रचर्पयमाणः / प्रचर्पमाणः - प्रचर्पयमाणा / प्रचर्पमाणा
यत्
प्रचर्प्यः - प्रचर्प्या
क्यप्
प्रचृप्यः - प्रचृप्या
अच्
प्रचर्पः - प्रचर्पा
घञ्
प्रचर्पः
प्रचृपः - प्रचृपा
क्तिन्
प्रचृप्तिः
युच्
प्रचर्पणा


सनादि प्रत्ययाः

उपसर्गाः