कृदन्तरूपाणि - दुर् + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चर्पणम्
अनीयर्
दुश्चर्पणीयः - दुश्चर्पणीया
ण्वुल्
दुश्चर्पकः - दुश्चर्पिका
तुमुँन्
दुश्चर्पयितुम् / दुश्चर्पितुम्
तव्य
दुश्चर्पयितव्यः / दुश्चर्पितव्यः - दुश्चर्पयितव्या / दुश्चर्पितव्या
तृच्
दुश्चर्पयिता / दुश्चर्पिता - दुश्चर्पयित्री / दुश्चर्पित्री
ल्यप्
दुश्चर्प्य / दुश्चृप्य
क्तवतुँ
दुश्चर्पितवान् / दुश्चृपितवान् - दुश्चर्पितवती / दुश्चृपितवती
क्त
दुश्चर्पितः / दुश्चृपितः - दुश्चर्पिता / दुश्चृपिता
शतृँ
दुश्चर्पयन् / दुश्चर्पन् - दुश्चर्पयन्ती / दुश्चर्पन्ती
शानच्
दुश्चर्पयमाणः / दुश्चर्पमाणः - दुश्चर्पयमाणा / दुश्चर्पमाणा
यत्
दुश्चर्प्यः - दुश्चर्प्या
क्यप्
दुश्चृप्यः - दुश्चृप्या
अच्
दुश्चर्पः - दुश्चर्पा
घञ्
दुश्चर्पः
दुश्चृपः - दुश्चृपा
क्तिन्
दुश्चृप्तिः
युच्
दुश्चर्पणा


सनादि प्रत्ययाः

उपसर्गाः