कृदन्तरूपाणि - चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चर्पणम्
अनीयर्
चर्पणीयः - चर्पणीया
ण्वुल्
चर्पकः - चर्पिका
तुमुँन्
चर्पयितुम् / चर्पितुम्
तव्य
चर्पयितव्यः / चर्पितव्यः - चर्पयितव्या / चर्पितव्या
तृच्
चर्पयिता / चर्पिता - चर्पयित्री / चर्पित्री
क्त्वा
चर्पयित्वा / चर्पित्वा
क्तवतुँ
चर्पितवान् / चृपितवान् - चर्पितवती / चृपितवती
क्त
चर्पितः / चृपितः - चर्पिता / चृपिता
शतृँ
चर्पयन् / चर्पन् - चर्पयन्ती / चर्पन्ती
शानच्
चर्पयमाणः / चर्पमाणः - चर्पयमाणा / चर्पमाणा
यत्
चर्प्यः - चर्प्या
क्यप्
चृप्यः - चृप्या
अच्
चर्पः - चर्पा
घञ्
चर्पः
चृपः - चृपा
क्तिन्
चृप्तिः
युच्
चर्पणा


सनादि प्रत्ययाः

उपसर्गाः