कृदन्तरूपाणि - अप + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचर्पणम्
अनीयर्
अपचर्पणीयः - अपचर्पणीया
ण्वुल्
अपचर्पकः - अपचर्पिका
तुमुँन्
अपचर्पयितुम् / अपचर्पितुम्
तव्य
अपचर्पयितव्यः / अपचर्पितव्यः - अपचर्पयितव्या / अपचर्पितव्या
तृच्
अपचर्पयिता / अपचर्पिता - अपचर्पयित्री / अपचर्पित्री
ल्यप्
अपचर्प्य / अपचृप्य
क्तवतुँ
अपचर्पितवान् / अपचृपितवान् - अपचर्पितवती / अपचृपितवती
क्त
अपचर्पितः / अपचृपितः - अपचर्पिता / अपचृपिता
शतृँ
अपचर्पयन् / अपचर्पन् - अपचर्पयन्ती / अपचर्पन्ती
शानच्
अपचर्पयमाणः / अपचर्पमाणः - अपचर्पयमाणा / अपचर्पमाणा
यत्
अपचर्प्यः - अपचर्प्या
क्यप्
अपचृप्यः - अपचृप्या
अच्
अपचर्पः - अपचर्पा
घञ्
अपचर्पः
अपचृपः - अपचृपा
क्तिन्
अपचृप्तिः
युच्
अपचर्पणा


सनादि प्रत्ययाः

उपसर्गाः