कृदन्तरूपाणि - अति + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचर्पणम्
अनीयर्
अतिचर्पणीयः - अतिचर्पणीया
ण्वुल्
अतिचर्पकः - अतिचर्पिका
तुमुँन्
अतिचर्पयितुम् / अतिचर्पितुम्
तव्य
अतिचर्पयितव्यः / अतिचर्पितव्यः - अतिचर्पयितव्या / अतिचर्पितव्या
तृच्
अतिचर्पयिता / अतिचर्पिता - अतिचर्पयित्री / अतिचर्पित्री
ल्यप्
अतिचर्प्य / अतिचृप्य
क्तवतुँ
अतिचर्पितवान् / अतिचृपितवान् - अतिचर्पितवती / अतिचृपितवती
क्त
अतिचर्पितः / अतिचृपितः - अतिचर्पिता / अतिचृपिता
शतृँ
अतिचर्पयन् / अतिचर्पन् - अतिचर्पयन्ती / अतिचर्पन्ती
शानच्
अतिचर्पयमाणः / अतिचर्पमाणः - अतिचर्पयमाणा / अतिचर्पमाणा
यत्
अतिचर्प्यः - अतिचर्प्या
क्यप्
अतिचृप्यः - अतिचृप्या
अच्
अतिचर्पः - अतिचर्पा
घञ्
अतिचर्पः
अतिचृपः - अतिचृपा
क्तिन्
अतिचृप्तिः
युच्
अतिचर्पणा


सनादि प्रत्ययाः

उपसर्गाः