कृदन्तरूपाणि - अनु + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचर्पणम्
अनीयर्
अनुचर्पणीयः - अनुचर्पणीया
ण्वुल्
अनुचर्पकः - अनुचर्पिका
तुमुँन्
अनुचर्पयितुम् / अनुचर्पितुम्
तव्य
अनुचर्पयितव्यः / अनुचर्पितव्यः - अनुचर्पयितव्या / अनुचर्पितव्या
तृच्
अनुचर्पयिता / अनुचर्पिता - अनुचर्पयित्री / अनुचर्पित्री
ल्यप्
अनुचर्प्य / अनुचृप्य
क्तवतुँ
अनुचर्पितवान् / अनुचृपितवान् - अनुचर्पितवती / अनुचृपितवती
क्त
अनुचर्पितः / अनुचृपितः - अनुचर्पिता / अनुचृपिता
शतृँ
अनुचर्पयन् / अनुचर्पन् - अनुचर्पयन्ती / अनुचर्पन्ती
शानच्
अनुचर्पयमाणः / अनुचर्पमाणः - अनुचर्पयमाणा / अनुचर्पमाणा
यत्
अनुचर्प्यः - अनुचर्प्या
क्यप्
अनुचृप्यः - अनुचृप्या
अच्
अनुचर्पः - अनुचर्पा
घञ्
अनुचर्पः
अनुचृपः - अनुचृपा
क्तिन्
अनुचृप्तिः
युच्
अनुचर्पणा


सनादि प्रत्ययाः

उपसर्गाः